A 553-11 Paramalaghumañjūṣā
Manuscript culture infobox
Filmed in: A 553/11
Title: Paramalaghumañjūṣā
Dimensions: 29 x 12.1 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: SAM 1942
Acc No.: NAK 5/3777
Remarks:
Reel No. A 533-11
Inventory No. 49313
Title Paramalaghumañjūṣā
Remarks also known as Vaiyākaraṇasiddhāntaparamalaghumañjūṣā
Author Nāgeśa Bhaṭṭa
Subject Vyākaraṇa
Language Sanskrit
Text Features treatise on the sphoṭa theory of meaning
Manuscript Details
Script Devanagari
Material paper
State almost complete
Size 29.0 x 12.1 cm
Binding Hole
Folios 43
Lines per Folio 8-11
Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso
Date of Copying VS 1942
Place of Deposit NAK
Accession No. 5/3777
Manuscript Features
The following folios are extant: 1-16; 18-44. Above the foliation in the left-hand margin the abbreviation (pa°) la° maṃ(jū)° for Paramalaghumañjūṣā has been written on fols. 1-15. Fols. 16-44 seem to have been written by different hands, bearing the abbreviation (pa° la°) maṃ° (sā)° for Paramalaghumañjūṣāsāra.
On the back of fol. 1 the title of the text has been inscribed thus: Paramalaghumañjūṣā.
On the back of fol. 44 another colophon has been inscribed:
|| iti laghumaṃjūṣā samāptā || śrīḥ || iti laghumaṃjūṣāsāraḥ samāptaḥ || śrīḥ || adhikajyoṣṭhaśukladvitīyāyāṃ śanau saṃ 1942 || śrīḥ || pustakam idaṃ padavardhanopāhvanārāyaṇaśarmaṇaḥ || śubham ||
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
- śivaṃ natvā hi nāgeśenāniṃdyā paramā laghuḥ ||
- vaiyākaraṇasiddhāṃtamaṃjūṣaiṣā viracyate || 1 ||
tatra varṇapadavākyabhedena sphoṭas tridhā | tatrāpi jātivyaktibhedena punaḥ ṣoḍhā | akhaṇḍapadasphoṭo ʼkhaṇḍavākyasphoṭaś ceti saṃkalanayāṣṭau sphoṭāḥ | tatra vākyasphoṭo mukhyaḥ tasyaiva loke rthabodhakatvāt tenaivārthasamāptiś ce[[ti]] tad āha nyāyabhāṣyakāraḥ | padasamūho vākyam arthasamāptāv iti | asya samartham iti śeṣaḥ | tatra mativākyaṃ saṃketagrahāsaṃbhavāt | vākyānvākhyānasya laghūpāyenāśakyatvāc ca kalpanayā padāni pravibhajya pade prakṛtipratyayabhāgān pravibhajya kalpitābhyām anvayavyatirekābhyāṃ tat tad arthavibhāgaṃ śāstramātraviṣayaṃ parikalpaya(ṃ)ti cācāryāḥ | tatra śāstraprakriyānirvāhako varṇasphoṭaḥ | prakṛtipratyayās tat tad arthavācakā iti tadarthaḥ | upasarganipātadhātvādivibhāgo pi kālpanikaḥ sthānino lādaya ādeśās tibādayaḥ kalpitā eva [[tatra]] ṛṣibhiḥ sthānināṃ kalpitā arthāḥ
(fol. 1v1-8)
End
udakasya kartṛtayā prāptāv anvaye tu nāmārthayor abhedānvayavyutpattibhaṃjanaṃ syād iti tātparyaṃ nāmārthaprakārakaśābdabuddhitāvacchinnaprativibhaktyarthopādhiteḥ kāraṇātvāt iti vyutpattibhaṃjanaṃ ca mama tu pṛthakśaktyanaṃ[[gī]]kārāt viśiṣṭasyaiva viśiṣṭārthavācakatvāt nāmārthadvayābhāvāt na kvacid anupapattir ity alam ||
(fol. 44r9-11)
Colophon
śrī śam || iti || iti śivabhaṭṭasutasatīdevīgarbhajanāgojībhaṭṭakṛtā paramalaghumaṃjūṣā samāptim agāt || śrīmadgurucaraṇāravindārpaṇam astu || śrīr vijayate narān ||
(fol. 44r11-12)
Microfilm Details
Reel No. A 553/11
Date of Filming 07-05-1973
Exposures 45
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by OH
Date 17-01-2007