A 553-11 Paramalaghumañjūṣā

Manuscript culture infobox

Filmed in: A 553/11
Title: Paramalaghumañjūṣā
Dimensions: 29 x 12.1 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: SAM 1942
Acc No.: NAK 5/3777
Remarks:


Reel No. A 533-11

Inventory No. 49313

Title Paramalaghumañjūṣā

Remarks also known as Vaiyākaraṇasiddhāntaparamalaghumañjūṣā

Author Nāgeśa Bhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Text Features treatise on the sphoṭa theory of meaning

Manuscript Details

Script Devanagari

Material paper

State almost complete

Size 29.0 x 12.1 cm

Binding Hole

Folios 43

Lines per Folio 8-11

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Date of Copying VS 1942

Place of Deposit NAK

Accession No. 5/3777

Manuscript Features

The following folios are extant: 1-16; 18-44. Above the foliation in the left-hand margin the abbreviation (pa°) la° maṃ(jū)° for Paramalaghumañjūṣā has been written on fols. 1-15. Fols. 16-44 seem to have been written by different hands, bearing the abbreviation (pa° la°) maṃ° (sā)° for Paramalaghumañjūṣāsāra.

On the back of fol. 1 the title of the text has been inscribed thus: Paramalaghumañjūṣā.

On the back of fol. 44 another colophon has been inscribed:
|| iti laghumaṃjūṣā samāptā || śrīḥ || iti laghumaṃjūṣāsāraḥ samāptaḥ || śrīḥ || adhikajyoṣṭhaśukladvitīyāyāṃ śanau saṃ 1942 || śrīḥ || pustakam idaṃ padavardhanopāhvanārāyaṇaśarmaṇaḥ || śubham ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śivaṃ natvā hi nāgeśenāniṃdyā paramā laghuḥ ||
vaiyākaraṇasiddhāṃtamaṃjūṣaiṣā viracyate || 1 ||

tatra varṇapadavākyabhedena sphoṭas tridhā | tatrāpi jātivyaktibhedena punaḥ ṣoḍhā | akhaṇḍapadasphoṭo ʼkhaṇḍavākyasphoṭaś ceti saṃkalanayāṣṭau sphoṭāḥ | tatra vākyasphoṭo mukhyaḥ tasyaiva loke rthabodhakatvāt tenaivārthasamāptiś ce[[ti]] tad āha nyāyabhāṣyakāraḥ | padasamūho vākyam arthasamāptāv iti | asya samartham iti śeṣaḥ | tatra mativākyaṃ saṃketagrahāsaṃbhavāt | vākyānvākhyānasya laghūpāyenāśakyatvāc ca kalpanayā padāni pravibhajya pade prakṛtipratyayabhāgān pravibhajya kalpitābhyām anvayavyatirekābhyāṃ tat tad arthavibhāgaṃ śāstramātraviṣayaṃ parikalpaya(ṃ)ti cācāryāḥ | tatra śāstraprakriyānirvāhako varṇasphoṭaḥ | prakṛtipratyayās tat tad arthavācakā iti tadarthaḥ | upasarganipātadhātvādivibhāgo pi kālpanikaḥ sthānino lādaya ādeśās tibādayaḥ kalpitā eva [[tatra]] ṛṣibhiḥ sthānināṃ kalpitā arthāḥ

(fol. 1v1-8)

End

udakasya kartṛtayā prāptāv anvaye tu nāmārthayor abhedānvayavyutpattibhaṃjanaṃ syād iti tātparyaṃ nāmārthaprakārakaśābdabuddhitāvacchinnaprativibhaktyarthopādhiteḥ kāraṇātvāt iti vyutpattibhaṃjanaṃ ca mama tu pṛthakśaktyanaṃ[[gī]]kārāt viśiṣṭasyaiva viśiṣṭārthavācakatvāt nāmārthadvayābhāvāt na kvacid anupapattir ity alam ||

(fol. 44r9-11)

Colophon

śrī śam || iti || iti śivabhaṭṭasutasatīdevīgarbhajanāgojībhaṭṭakṛtā paramalaghumaṃjūṣā samāptim agāt || śrīmadgurucaraṇāravindārpaṇam astu || śrīr vijayate narān ||

(fol. 44r11-12)

Microfilm Details

Reel No. A 553/11

Date of Filming 07-05-1973

Exposures 45

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 17-01-2007